Monday, October 10, 2011

Durlabh Shiv kavacham .. शिव कवचम् ..


 .. शिव कवचम्  ..

ये दुर्ल्भय शिव कवच है जिस के पाठ से ८ सिधिया के साथ परम शिव भक्ति मिलती है ,रोग शोक भय का नाश कर सोभाग्य मिलता है गुरु किरपा पर्पट होती है जय गुरु देव

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य
ऋषभयोगीश्वर ऋषिः .
अनुष्टुप् छन्दः .
श्रीसाम्बसदाशिवो देवता .

ओं बीजम् .
नमः शक्तिः .
शिवायेति कीलकम् .
मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः .


करन्यासः

ओं सदाशिवाय अंगुष्ठाभ्यां नमः .
नं गंगाधराय तर्जनीभ्यां नमः .
मं मृत्युञ्जयाय मध्यमाभ्यां नमः .
शिं शूलपाणये अनामिकाभ्यां नमः .
वां पिनाकपाणये कनिष्ठिकाभ्यां नमः .
यं उमापतये करतलकरपृष्ठाभ्यां नमः .

हृदयादि अंगन्यासः

ओं सदाशिवाय हृदयाय नमः .
नं गंगाधराय शिरसे स्वाहा .
मं मृत्युञ्जयाय शिखायै वषट् .
शिं शूलपाणये कवचाय हुं .
वां पिनाकपाणये नेत्रत्रयाय वौषट् .
यं उमापतये अस्त्राय फट् .
भूर्भुवस्सुवरोमिति दिग्बन्धः ..

ध्यानम्

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिंदमम् .
सहस्रकरमत्युग्रं वन्दे शंभुं उमापतिम् ..

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः
  पालान्तरालसितभस्मधृतत्रिपुण्ड्रः .
पञ्चाक्षरं परिपठन् वरमन्त्रराजं
  ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ..

अतः परं सर्वपुराणगुह्यं
  निःशेषपापौघहरं पवित्रम् .
जयप्रदं सर्वविपत्प्रमोचनं
  वक्ष्यामि शैवम् कवचं हिताय ते ..

पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि .
हं आकाशात्मने पुष्पैः पूजयामि .
यं वाय्वात्मने धूपम् आघ्रापयामि .
रं अग्न्यात्मने दीपं दर्शयामि .
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि .
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ..

ॐ नमो भगवते सदाशिवाय
सकलतत्वात्मकाय
सर्वमन्त्रस्वरूपाय
सर्वयन्त्राधिष्ठिताय
सर्वतन्त्रस्वरूपाय
सर्वतत्वविदूराय
ब्रह्मरुद्रावतारिणे
नीलकण्ठाय
पार्वतीमनोहरप्रियाय
सोमसूर्याग्निलोचनाय
भस्मोद्धूलितविग्रहाय
महामणि मुकुटधारणाय
माणिक्यभूषणाय
सृष्टिस्थितिप्रलयकाल-
रौद्रावताराय
दक्षाध्वरध्वंसकाय
महाकालभेदनाय
मूलधारैकनिलयाय
तत्वातीताय
गंगाधराय
सर्वदेवादिदेवाय
षडाश्रयाय
वेदान्तसाराय
त्रिवर्गसाधनाय
अनन्तकोटिब्रह्माण्डनायकाय
अनन्त वासुकि तक्षक-
कर्कोटक शङ्ख कुलिक-
पद्म महापद्मेति-
अष्टमहानागकुलभूषणाय
प्रणवस्वरूपाय
चिदाकाशाय
आकाश दिक् स्वरूपाय
ग्रहनक्षत्रमालिने
सकलाय
कलङ्करहिताय
सकललोकैककर्त्रे
सकललोकैकभर्त्रे
सकललोकैकसंहर्त्रे
सकललोकैकगुरवे
सकललोकैकसाक्षिणे
सकलनिगमगुह्याय
सकलवेदान्तपारगाय
सकललोकैकवरप्रदाय
सकललोकैकशंकराय
सकलदुरितार्तिभञ्जनाय
सकलजगदभयंकराय
शशाङ्कशेखराय
शाश्वतनिजावासाय
निराकाराय
निराभासाय
निरामयाय
निर्मलाय
निर्मदाय
निश्चिन्ताय
निरहंकाराय
निरंकुशाय
निष्कलङ्काय
निर्गुणाय
निष्कामाय
निरूपप्लवाय
निरुपद्रवाय
निरवद्याय
निरन्तराय
निष्कारणाय
निरातंकाय
निष्प्रपञ्चाय
निस्सङ्गाय
निर्द्वन्द्वाय
निराधाराय
नीरागाय
निष्क्रोधाय
निर्लोपाय
निष्पापाय
निर्भयाय
निर्विकल्पाय
निर्भेदाय
निष्क्रियाय
निस्तुलाय
निःसंशयाय
निरंजनाय
निरुपमविभवाय
नित्यशुद्धबुद्धमुक्तपरिपूर्ण-
सच्चिदानन्दाद्वयाय
परमशान्तस्वरूपाय
परमशान्तप्रकाशाय
तेजोरूपाय
तेजोमयाय
तेजोऽधिपतये






जय जय रुद्र
महारुद्र
महारौद्र
भद्रावतार
महाभैरव
कालभैरव
कल्पान्तभैरव
कपालमालाधर
खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश-
डमरूशूल चापबाणगदाशक्तिभिंदिपाल-
तोमर मुसल मुद्गर पाश परिघ-
भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार-
सहस्रमुखदंष्ट्राकरालवदन
विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल
नागेन्द्रकुण्डल
नागेन्द्रहार
नागेन्द्रवलय
नागेन्द्रचर्मधर
नागेन्द्रनिकेतन
मृत्युञ्जय
त्र्यम्बक
त्रिपुरान्तक
विश्वरूप
विरूपाक्ष
विश्वेश्वर
वृषभवाहन
विषविभूषण
विश्वतोमुख
सर्वतोमुख
मां रक्ष रक्ष
ज्वलज्वल
प्रज्वल प्रज्वल
महामृत्युभयं शमय शमय
अपमृत्युभयं नाशय नाशय
रोगभयं उत्सादयोत्सादय
विषसर्पभयं शमय शमय
चोरान् मारय मारय
मम शत्रून् उच्चाटयोच्चाटय
त्रिशूलेन विदारय विदारय
कुठारेण भिन्धि भिन्धि
खड्गेन छिन्द्दि छिन्द्दि
खट्वाङ्गेन विपोधय विपोधय
मुसलेन निष्पेषय निष्पेषय
बाणैः संताडय संताडय
यक्ष रक्षांसि भीषय भीषय
अशेष भूतान् विद्रावय विद्रावय
कूष्माण्डभूतवेतालमारीगण-
ब्रह्मराक्षसगणान् संत्रासय संत्रासय
मम अभयं कुरु कुरु
मम पापं शोधय शोधय
वित्रस्तं मां आश्वासय आश्वासय
नरकमहाभयान् मां उद्धर उद्धर
अमृतकटाक्षवीक्षणेन मां-
आलोकय आलोकय संजीवय संजीवय
क्षुत्तृष्णार्तं मां आप्यायय आप्यायय
दुःखातुरं मां आनन्दय आनन्दय
शिवकवचेन मां आच्छादय आच्छादय

 हर हर मृत्युंजय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ..

No comments: